E 743-5 Prayogamukhavyākaraṇa
Manuscript culture infobox
Filmed in: E 743/5
Title: Prayogamukha(vyākaraṇa)
Dimensions: 24 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.:
Remarks:
Reel No. E 743/5
Inventory No. 55557
Title Prayogamukhavyākaraṇa
Remarks also called Prayogamukha
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 11.0 cm
Binding Hole(s)
Folios 14
Lines per Folio 8–9
Foliation figures in the lower right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer Acyuta Rāja
Place of Deposit Private
Accession No. not indicated
Manuscript Features
Excerpts
«Beginning»
katamat dvividhaṃ apādānaṃ || calam acalam ceti tatra calaṃ yathā dhāvato ʼśvāt patito ʼśvavāhakaḥ || hasitanaḥ patito ʼaṃśukadhārakaḥ | acalaṃ yathā parvatād avarohaṃti munayaḥ | dhuvam apāye ʼapādānam ity apādānasaṃjñā | apādāne paṃcamī || ||
apāye yad udāsīnaṃ calaṃ vā yadi vācalaṃ |
dhrūvam eva tad āveśāt tad apādānam ucyate || (fol. 7r1–5)
«End»
teṣāṃ punaḥ samāsānāṃ prādhānyaṃ syāc caturvidhaṃ |
iti ko ʼrthaḥ || pūrvapadārthapradhānaḥ | uttarapadārthapradhānaḥ | anyapadārthapradhānaḥ | ubhayapadārthapradhānaḥ || tara pūrvapadārthapradhāno yathā prāpto jīvikāṃ yena sa prāptajīvikaḥ || uttarapadārthapradhāno yathā rājñaḥ puruṣaḥ | rājapu[ruṣaḥ |] (fol. 20v6–9)
«Colophon»
Microfilm Details
Reel No. E 743/5
Date of Filming 02-01-1979
Exposures 18
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by NK
Date 01-10-2012
Bibliography