E 743-5 Prayogamukhavyākaraṇa

Manuscript culture infobox

Filmed in: E 743/5
Title: Prayogamukha(vyākaraṇa)
Dimensions: 24 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.:
Remarks:


Reel No. E 743/5

Inventory No. 55557

Title Prayogamukhavyākaraṇa

Remarks also called Prayogamukha

Author Dharmakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 14

Lines per Folio 8–9

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer Acyuta Rāja

Place of Deposit Private

Accession No. not indicated

Manuscript Features

Excerpts

«Beginning»

katamat dvividhaṃ apādānaṃ || calam acalam ceti tatra calaṃ yathā dhāvato ʼśvāt patito ʼśvavāhakaḥ || hasitanaḥ patito ʼaṃśukadhārakaḥ | acalaṃ yathā parvatād avarohaṃti munayaḥ | dhuvam apāye ʼapādānam ity apādānasaṃjñā | apādāne paṃcamī || ||

apāye yad udāsīnaṃ calaṃ vā yadi vācalaṃ |

dhrūvam eva tad āveśāt tad apādānam ucyate || (fol. 7r1–5)


«End»


teṣāṃ punaḥ samāsānāṃ prādhānyaṃ syāc caturvidhaṃ |

iti ko ʼrthaḥ || pūrvapadārthapradhānaḥ | uttarapadārthapradhānaḥ | anyapadārthapradhānaḥ | ubhayapadārthapradhānaḥ || tara pūrvapadārthapradhāno yathā prāpto jīvikāṃ yena sa prāptajīvikaḥ || uttarapadārthapradhāno yathā rājñaḥ puruṣaḥ | rājapu[ruṣaḥ |] (fol. 20v6–9)


«Colophon»

Microfilm Details

Reel No. E 743/5

Date of Filming 02-01-1979

Exposures 18

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK

Date 01-10-2012

Bibliography